वांछित मन्त्र चुनें

तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतु॑: । उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मन॑: ॥

अंग्रेज़ी लिप्यंतरण

taṁ hi svarājaṁ vṛṣabhaṁ tam ojase dhiṣaṇe niṣṭatakṣatuḥ | utopamānām prathamo ni ṣīdasi somakāmaṁ hi te manaḥ ||

पद पाठ

तम् । हि । स्व॒ऽराज॑म् । वृ॒ष॒भम् । तम् । ओज॑से । धि॒षणे॑ । निः॒ऽत॒त॒क्षतुः॑ । उ॒त । उ॒प॒ऽमाना॑म् । प्र॒थ॒मः । नि । सी॒द॒सि॒ । सोम॑ऽकामम् । हि । ते॒ । मनः॑ ॥ ८.६१.२

ऋग्वेद » मण्डल:8» सूक्त:61» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:36» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

फिर अग्नि का वर्णन करते हैं।

पदार्थान्वयभाषाः - (अग्ने) हे सर्वाधार सर्वशक्ते (देव) सर्वदिव्यगुणयुक्त (जरितः) हे स्तुतिशिक्षक, ज्ञानदायक भगवन् ! तू (विश्पतिः) समस्त मनुष्य जाति का स्वामी और रक्षक है। हे ईश ! तू ही (रक्षसः+तेपानः) दुष्ट जनों को तपानेवाला है। तू ही (अप्रोषिवान्) न कभी छोड़नेवाला सदा निवासी (गृहपतिः) गृहपति है, (महान्) तू महामहान् (दिवः+पायुः+असि) तू केवल गृहपति ही नहीं, किन्तु सम्पूर्ण जगत् का भी पति है, (दुरोणयुः) तू भक्तजनों के हृदय-रूप गृह में निवास करनेवाला है ॥१९॥
भावार्थभाषाः - हे मनुष्यो ! भगवान् को ही अपना और जगत् का पालक मानकर पूजो ॥१९॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनरप्यग्निं विशिनष्टि।

पदार्थान्वयभाषाः - हे अग्ने हे देव ! जरितः=स्तुतिशिक्षक ! त्वं विश्पतिः=प्रजापतिरसि। त्वम्। रक्षसः=दुष्टानाम्। तेपानः=सन्तापकोऽसि। त्वम्। अप्रोषिवान्=निवसन् गृहपतिरसि। त्वं महान्। त्वं दिवस्पायुः=दिवः=सम्पूर्णस्य संसारस्य पालकः। पुनः। दुरोणयुः=भक्तानां हृदयगृहाभिलाषी वर्तसे ॥१९॥